Sri Damodarastaka



Satyavrata Muni- Padma Purana
(1)
namamisvaram sac-cid-ananda-rupam
lasat-kundalam gokule bhrajamanam
yasoda-bhiyolukhalad dhavamanam
paramrstam atyantato drutya gopya
(2)
rudantam muhur netra-yugmam mrjantam
karambhoja-yugmena satanka-netram
muhuh svasa-kampa-trirekhanka-kantha-
sthita-graivam damodaram bhakti-baddham
(3)
itidrk sva-lilabhir ananda-kunde
sva-ghosam nimajjantam akhyapayantam
tadiyesita-jñesu bhaktair jitatvam
punah prematas tam satavrtti vande
(4)
varam deva moksam na moksavadhim va
na canyam vrne ‘ham varesad apiha
idam te vapur natha gopala-balam
sada me manasy avirastam kim anyaih
(5)
idam te mukhambhojam atyanta-nilair
vrtam kuntalaih snigdha-raktais ca gopya
muhus cumbitam bimba-raktadharam me
manasy avirastam alam laksa-labhaih
(6)
namo deva damodarananta visno
prasida prabho duhkha-jalabdhi-magnam
krpa-drsti-vrstyati-dinam batanu-
grhanesa mam ajñam edhy aksi-drsyah
(7)
kuveratmajau baddha-murtyaiva yadvat
tvaya mocitau bhakti-bhajau krtau ca
tatha prema-bhaktim svakam me prayaccha
na mokse graho me ‘sti damodareha
(8)
namas te ‘stu damne sphurad-dipti-dhamne
tvadiyodarayatha visvasya dhamne
namo radhikayai tvadiya-priyayai
namo ‘nanta-lilaya devaya tubhyam