Sri Guru-astaka







Srila Visvanatha Cakravarti Thakura

(1)
samsara-davanala-lidha-loka
tranaya karunya-ghanaghanatvam
praptasya kalyana-gunarnavasya
vande guroh sri-caranaravindam
(2)
mahaprabhoh kirtana-nrtya-gita
vaditra-madyan-manaso rasena
romañca-kampasru-taranga-bhajo
vande guroh sri-caranaravindam
(3)
sri-vigraharadhana-nitya-nana
srngara-tan-mandira-marjanadau
yuktasya bhaktams ca niyuñjato’pi
vande guroh sri-caranaravindam
(4)
catur-vidha-sri-bhagavat-prasada
svadv-anna-trptan hari-bhakta-sanghan
krtvaiva trptim bhajata sadaiva
vande guroh sri-caranaravindam
(5)
sri-radhika-madhavayor apara
madhurya-lila-guna-rupa-namnam
prati-ksanasvadana-lolupasya
vande guroh sri-caranaravindam
(6)
nikuñja-yuno rati-keli-siddhyai
ya yalibhir yuktir apeksaniya
tatrati-daksyad ati-vallabhasya
vande guroh sri caranaravindam
(7)
saksad-dharitvena samasta-sastrair
uktas tatha bhavyata eva sadbhih
kintu prabhor yah priya eva tasya
vande guroh sri caranaravindam
(8)
yasya prasadad bhagavat-prasado
yasyaprasadan na gatih kuto ‘pi
dhyayan stuvams tasya yasas tri-sandhyam
vande guroh sri caranaravindam
srimad guror astakam etad uccair
brahme muhurte pathati prayatnat
yas tena vrndavana-natha-saksat
sevaiva labhya januso ´rta eva