Jagannathastaka



Oración en Adoración al Señor Jagannatha
(1)
kadacit kalindi-tata-vipina-sangitaka-ravo
mudabhir-nari-vadana-kamalasvada-madhupah
rama-sambhu-brahmamara-pati ganesatcita-pado
jagannathah svami nayana-patha-gami bhavatu me
(2)
bhuje savje venum sirasi sikhi-puccham katitate
dukulam netrante sahacara-kataksam vidadhate
sada srimad-vrdavana-vasati-lila-paricayo
jagannathah svami nayana-patha-gami bhavatu me
(3)
mahambhodhes tire kanaka-rucire nila-sikhare
vasan prasadantah sahaja-balabhadrena balina
subhadra-madhya-sthah sakala-sura-sevavasara-do
jagannathah svami nayana-patha-gami bhavatu me
(4)
krpa-paravarah sajala-jalada-sreni-ruciro
rama-vani-ramah sphurad-amala-pankeruha-mukhah
surendrair aradhyah sruti-gana-sikha-gita-carito
jagannathah svami nayana-patha-gami bhavatu me
(5)
ratharudho gacchan pathi milita-bhudeva-patalaih
stuti-pradurbhavamprati-padam upakarnya sadayah
daya-sindhur bandhuh sakala-jagatam sindhu-sutaya
jagannathah svami nayana-patha-gami bhavatu me
(6)
para-brahmapidah kuvalaya-dolotphulla-nayano
nivasi niladrau nihita-carano ´nanta-sirasi
rasanando radha-sarasa-vapur-alingana-sukho
jagannathah svami nayana-patha-gami bhavatu me
(7)
na vai yace rajyam na ca kanaka-manikya-vibhavam
na yace ham ramyam sakala-jana-kamyam varavadhum
sada kale pramatha-patina gita-carito
jagannathah svami nayana-patha-gami bhavatu me
(8)
hara tvam samsaram drutataram asaram sura-pate
hara tvam papanam vitatim aparam yadava-pate
aho dine ´nathe nihita-carano niscitam idam
jagannathah svami nayana-patha-gami bhavatu me