Sri Sacisutastakam

Por Srila Sarvabhauma Bhattacarya
(1)
nava gaura-varam nava-puspa-saram
nava-bhava-dharam nava-lasya-param
nava-basya-karam nava-hema-varam
pranamami saci-suta-gaura-varam
(2)
nava-prema-yutam nava-nita-sucam
nava-vesa-krtam nava-prema-rasam
navadha vilasat subha-prema-mayam
pranamami saci-suta-gaura-varam
(3)
hari-bhakti-param hari-nama-dharam
kara-japya-karam hari-nama-param
nayane satatam pranayasru-dhram
pranamami saci-suta-gaura-varam
(4)
satatam janata-bhava-tapa-haram
paramartha-parayana-loka-gatim
nava-leha-karam jagat-tapa-haram
pranamami saci-suta-gaura-varam
(5)
nija-bhakti-karam priya-carutaram
nata-nartana-nagara-raja-kulam
kula-kamini-manasa-lasya-karam
pranamami saci-suta-gaura-varam
(6)
karatala-valam kala-kantha-ravam
mrdu-vadya-suvinikaya madhuram
nija-bhakti-gunavrta-natya-karam
pranamami saci-suta-gaura-varam
(7)
yuga-dharma-yutam punar nanda-sutam
dharani-sucitram bhava-bhavocitam
tanu-dhyana-citam nija-vasa-yutam
pranamami saci-suta-gaura-varam
(8)
arunam nayanam caranam vasanam
vadane skhalitam svaka-nama-dharam
kurute su-rasam jagatah jivanam
pranamami saci-suta-gaura-varam